Colophon, f. 10r: iti śrīmadrāmabrahmānaṁdasarasvativiracitaṁ vijñaptistotraṁ sapūrṇam śrīrāmārpaṇam Title Rāmānandalaharī from sectional colophons and final colophons, ff. 1-7r; other texts' titles from their respective final colophons. Written 18-20 lines per leaf. Good condition. Mistakes crossed through or blotched out with black, or indicated with vertical stroke over syllable in question. Marginal corrections. Rāmānandalaharī begins, f. 1r: śrīrāmo jayati śubhārthī yo rāma praṇamati padābje tava janas tad aṁgulyāgrotthāmalanakharucāṁ paṁktir aruṇā lalāṭe tasyādau sumaṇiśubhike[-]ollasati yā nibaddhā tatsidhyai mama diśatu seṣṭārtham akhilam 1 This manuscript contains several texts composed by Svāmin Rāmabrahmānanda Sarasvatī, the pupil of Svayaṁprakāśānanda Sarasvatī (see colophon, f. 7r): Rāmānandalaharī (ff. 1r-7r, in nine sections [taraṅga]), Samodayastotra (ff. 7r-7v), Rāmastavarāja (ff. 8r-8v), Rāmāparādhastotra (ff. 9r-9v), and Vijñaptistotra (ff. 9v-10r). Samodayastotra begins, f. 7r: [ā]dāv aṁte yan na hi tat syān na kadācin niścityaiva tādṛśadehādyabhimānaṁ[--]mu[ktā?]bādhyaṁ kālaviśeṣair jana te taṁ rāmaṁ svāṁte bhāvaya santaṁ bhagavantam 1 Colophon, f. 7v: iti śrīmatparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ śamodayaṁ stotraṁ sampūrṇam śrīrāma Rāmastavarāja begins, f. 8r: śrīrāmo jayati śāmāya rāmāya raviprabhāya rākeṁduvaktrāya ramādhavāya rājādhirājāya ragha[tra?]māya ravīṁdranetrāya namaḥ parasmai 1 Colophon, f. 8v: iti śrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ rāmastavarājaṁ saṁpūrṇam Rāmāparādhastotra begins, f. 9r: śrīrāmo jayati nāhaṁ śāstram anaṁtam īśa paṭhitum śaktaś ca vedyaṁ bahu svalpaṁ cāyur anantavighnanivahīs[?] tatrāpi mauḍhyaṁ bahu yat kiṁcit paṭhitaṁ tu rāghava guror no sevayācāryatām evechāmi na śiṣyatām kvacit api vrātyaṁ tataḥ pāhi mām 1 Colophon, f. 9v: iti srīmadrāmabrahmānaṁdasarasvatīsvāmiviracitaṁ śrīrāmāparādhastotra saṁpūrṇaṁ Vijñaptistotra begins, f. 9v: saulabhyaṁ cayaratnam īśa sahaja tvayy eva tanmūlakaṣṭa kin no rāma samastasadguṇacayā satyaiva te kāraṇe kāryaṁ kin na tatra kān api guṇān uccāryamukto khilaḥ sindhor nīram aśeṣataḥ pibati kiṁ tṛptyai pipāsurnarāḥ 1 Colophon, f. 7r: iti matparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitāyāṁ śrīrāmānaṁdalaharyāṁ navamas taraṁgaḥ 1 samāpteyaṁ rāmānandalaharī śrīrāmacaṁdrārpaṇam astu
Do you have more information to share with the Holding Institution about this manuscript or would you like to suggest a correction? Contact information is available for member institutions via our member directory.