Attributed to Viśvāmitrakalpa in colophons ff. [1v, 5v], etc. Title Gāyatrīstavarājastotra appears f. [3v], with alternative title Gāyatrīstavarājamantra on f. 1v. Cataloged by Poleman as two texts: Gaṇapatimālāmantra and Gāyatrīmālāmantra. Appears in New Cat. Cat. under the incorrect titles Gaṇapatimālātantra and Gāyatrīmālātantra. Written 11 lines per leaf. Poor condition. Leaves browned and very brittle. Long hole in f. [1] damaging 7 lines of text on each side. Leaves breaking off on edges. Edge of f. [3] broken off, affecting 8 lines of text on each side. Mistakes blotched out with black. Folio enumeration not clearly indicated, hence supplied by cataloger. Ff. [1r-3v], [4] and [5] form independent units. Begins f. [1r]: śrīgaṇapataye namaḥ asya śrīgāyatrīmālāmantrasya viśvāmitra ṛṣiḥ gāyatrī chandaḥ śrīgāyatrī paramātmā devatā tatsavitur vareṇyaṁ bījaṁ bhargo devasyadhīmahī śaktiḥ dhiyo yonaḥ pracodayāt kīlakaṁ. Colophon f. [1v]: iti śrīviśvāmitrakalpe gāyatrīmālāmantrasampūrṇaṁ śrīkṛṣṇārpaṇaṁ [om̐?]. Second section (Gāyatrīstavarājastotra) begins (f. [1v]): śrī [om̐] śrīgaṇapataye namaḥ asya śrīgāyatrīstavarājamantrasya nūtanasṛṣṭi kartā viśvāmitra ṛṣiḥ gāyatrī chandaḥ sakalajananī catuṣpadā gāyatrī paramātmā devatā sarvotkṛṣṭ[ ]. Colophon f. [3v]: iti śrīviśvāmitrakalpe g[āyatrī]stavarājastotraṁ sampūrṇaṁ śrīkṛṣṇārpaṇaṁ. F. [4r] begins: śrīgaṇapataye namaḥ viśvāmitramahāprājñagāyatrīmantra pāragaḥ śrotum ichāmi tatvena gāyatryaṣṭottaraṁ vibho viśvāmitra. sādhu pṛṣṭaṁ tvayā rājan raghuvaṁśakulodbhava gāyatryā caiva sāvitryāḥ sarasvatyāḥ statodhunā. Colophon f. [4v]: iti viśvāmitrakalpe gāyatryaṣṭottaraśatanāmāmṛtastotraṁ sampūrṇaṁ. F. [5r] begins: [ ] gaṇapataye namaḥ asya śrīmahāgaṇapatimahāmantrasya gaṇ[e]ṣa ṛṣiḥ nṛcadgāyatrī chandaḥ śrīmahāgaṇapatir devatā mlāṁ bīja[]̇ glīṁ śaktiḥ glūṁ kīlakaṁ. F. [5v] ends: pūjānte mūrtiṁ [j]ale visarjayet evaṁ kṛte siddhir bhavati nirantaraṁ kṣīrājyamadhubhakṣaṇaṁ kāryam.
Do you have more information to share with the Holding Institution about this manuscript or would you like to suggest a correction? Contact information is available for member institutions via our member directory.