Title from colophon, f. 1r, and upper left margins of verso folios. Colophon and f. 7v provide a variant title, Praśnabhairava, which seems to be the more common name for this text. Cf. UPenn Ms. Coll. 390, Item 1815 and Item 2863, both Prasńabhairava. Copied by Veṅkaṭeśa. Written 10 lines per leaf. Good condition. Mistakes crossed through or blotched out with black. Marginal corrections. Begins, f. 1r: śrīgaṇeśāya namaḥ atha bhairavapraśnaprārabhoyaṁ atha svarapraśnaṁ vāmā tu nāḍī himadīdhateḥ syātsyādbhāskarī dakṣiṇanāḍikā ca caṁdrasya nāḍyām athavārkanāḍyām antaḥ samīraḥ praviśaty avaśyaṁ 1 caṁdrasya nāḍī vahatī yadā ca tadā raveḥ sā praviśaty avaśyaṁ yaśaḥ samṛddhiṁ hi kulaṁ jayaṁ ca nirgachatī syāt pha[?] vaiparītyaṁ 2 iti svarapraśnaḥ atha bhūtapraśnaṁ Text ends, f. 7v: sthānasthitaṁ bhaved eko dvābhyāṁ sīmāgataṁ vadet tribhiś caiva gataṁ grāme kaṁṭakaṁ bhayakārakaṁ 38 iti yuddhaprakāraśatrukaṁṭakaḥ samāptaḥ Colophon, f. 7v: praśnabhairavanāmo yaṁ graṁtho vidvatsukhāvahāḥ likhitaṁ veṁkaṭeśena paropakṛtaye llaghuḥ 39 śake 1788 saṁvat 1923 āṣāḍe kṛṣạpakṣe ca tridaśe saumyavāsare āradrāṁ mithune caṁdre likhitaṁ pustakaṁ śubhaṁ 140 iti praśnabhairavaḥ samāptaḥ śubhaṁ bhavatu
Do you have more information to share with the Holding Institution about this manuscript or would you like to suggest a correction? Contact information is available for member institutions via our member directory.